Rāmānandalaharī (DS6834) (Q29839)

From DS 2.0 Catalog
Jump to navigation Jump to search
Manuscript metadata collected by Digital Scriptorium from University of Pennsylvania (9934319573503681, Ms. Coll 390, Item 2508)
Language Label Description Also known as
English
Rāmānandalaharī (DS6834)
Manuscript metadata collected by Digital Scriptorium from University of Pennsylvania (9934319573503681, Ms. Coll 390, Item 2508)

    Statements

    Rāmānandalaharī
    0 references
    0 references
    0 references
    0 references
    0 references
    0 references
    In Sanskrit (Devanāgarī)
    0 references
    Extent: 1 paper ; 11 x 32 cm
    0 references
    Colophon, f. 10r: iti śrīmadrāmabrahmānaṁdasarasvativiracitaṁ vijñaptistotraṁ sapūrṇam śrīrāmārpaṇam
    0 references
    Title Rāmānandalaharī from sectional colophons and final colophons, ff. 1-7r; other texts' titles from their respective final colophons.
    0 references
    Written 18-20 lines per leaf.
    0 references
    Good condition. Mistakes crossed through or blotched out with black, or indicated with vertical stroke over syllable in question. Marginal corrections.
    0 references
    Rāmānandalaharī begins, f. 1r: śrīrāmo jayati śubhārthī yo rāma praṇamati padābje tava janas tad aṁgulyāgrotthāmalanakharucāṁ paṁktir aruṇā lalāṭe tasyādau sumaṇiśubhike[-]ollasati yā nibaddhā tatsidhyai mama diśatu seṣṭārtham akhilam 1
    0 references
    This manuscript contains several texts composed by Svāmin Rāmabrahmānanda Sarasvatī, the pupil of Svayaṁprakāśānanda Sarasvatī (see colophon, f. 7r): Rāmānandalaharī (ff. 1r-7r, in nine sections [taraṅga]), Samodayastotra (ff. 7r-7v), Rāmastavarāja (ff. 8r-8v), Rāmāparādhastotra (ff. 9r-9v), and Vijñaptistotra (ff. 9v-10r).
    0 references
    Samodayastotra begins, f. 7r: [ā]dāv aṁte yan na hi tat syān na kadācin niścityaiva tādṛśadehādyabhimānaṁ[--]mu[ktā?]bādhyaṁ kālaviśeṣair jana te taṁ rāmaṁ svāṁte bhāvaya santaṁ bhagavantam 1
    0 references
    Colophon, f. 7v: iti śrīmatparamahaṁsaparivrājakācāryavaryaśrīmatsvayaṁprakāśānaṁdapūjyapādaśiṣyaśrīmadrāmabrahmānaṁdasarasvatisvāmiviracitaṁ śamodayaṁ stotraṁ sampūrṇam śrīrāma
    0 references
    Rāmastavarāja begins, f. 8r: śrīrāmo jayati śāmāya rāmāya raviprabhāya rākeṁduvaktrāya ramādhavāya rājādhirājāya ragha[tra?]māya ravīṁdranetrāya namaḥ parasmai 1
    0 references
    Colophon, f. 8v: iti śrīmadrāmabrahmānaṁdasarasvatisvāmiviracitaṁ rāmastavarājaṁ saṁpūrṇam
    0 references
    Rāmāparādhastotra begins, f. 9r: śrīrāmo jayati nāhaṁ śāstram anaṁtam īśa paṭhitum śaktaś ca vedyaṁ bahu svalpaṁ cāyur anantavighnanivahīs[?] tatrāpi mauḍhyaṁ bahu yat kiṁcit paṭhitaṁ tu rāghava guror no sevayācāryatām evechāmi na śiṣyatām kvacit api vrātyaṁ tataḥ pāhi mām 1
    0 references
    Colophon, f. 9v: iti srīmadrāmabrahmānaṁdasarasvatīsvāmiviracitaṁ śrīrāmāparādhastotra saṁpūrṇaṁ
    0 references
    Vijñaptistotra begins, f. 9v: saulabhyaṁ cayaratnam īśa sahaja tvayy eva tanmūlakaṣṭa kin no rāma samastasadguṇacayā satyaiva te kāraṇe kāryaṁ kin na tatra kān api guṇān uccāryamukto khilaḥ sindhor nīram aśeṣataḥ pibati kiṁ tṛptyai pipāsurnarāḥ 1
    0 references
    Colophon, f. 7r: iti matparamahaṁsaparivrājakācāryavaryaśrīmatsvayaṁprakāśānaṁdapūjyapādaśiṣyaśrīmadrāmabrahmānaṁdasarasvatisvāmiviracitāyāṁ śrīrāmānaṁdalaharyāṁ navamas taraṁgaḥ 1 samāpteyaṁ rāmānandalaharī śrīrāmacaṁdrārpaṇam astu
    0 references
    2 February 2024
    0 references
    2 February 2024
    0 references
    0 references