(Q29824)

Revision as of 15:51, 2 February 2024 by DigScrAdmin (talk | contribs) (‎Created a new Item)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Statements

Tattvārthacintāmaṇi
0 references
Bālakṛṣṇa Vedavṛkṣa
0 references
0 references
0 references
0 references
In Sanskrit (Devanāgarī)
0 references
Extent: 1 paper ; 12 x 27 cm
0 references
The author, Bālakṛṣṇa Vedavṛkṣa, lived 1796-1830 (Pingree).
0 references
Tattvārthacintāmaṇi of Bālakṛṣṇa Vedavṛkṣa, with the commentary Maṇiprakāśa or Tattvārthacintāmaṇivṛttavṛttimaṇiprakāśa. Titles from f. 1v, 7r; author listed f. 7r (colophon to text).
0 references
Text written 1-5 lines per leaf; commentary written 6-16 lines per leaf.
0 references
Text begins: śrīgaṇeśo jayati śrīmaddevagurūn praṇamya bahuśogranthān vidhāyādhunā nā[?] keralipañcapakṣiviṣayān vijñāya tatvārthadān d[ai]vajñatvakara[---]ikālakalanaṁ tatvārthacintāmaṇiṁ kurvve[?] kāmaduhaśca pañcakhacarair vvarṇasvarād īśvaraiḥ (verse 1).
0 references
Colophon of commentary: iti śrīmadvedavṛkṣavālakṛṣṇaviracitaḥ svakṛtatatvārthacintāmaṇivṛttavṛttimaṇiprakāśaḥ sampūrṇaḥ.
0 references
Colophon of text (f. 7r): iti śrīmatpārvatavedavṛkṣavālakṛṣṇaviracitaḥ keralapañcapakṣisvaravicār[e] tatvārthacintāmaṇināmāgranthaḥ samāptaḥ.
0 references
Commentary begins: ṣayoyeṣu tān vijñāya kim bhūvān tatvārthadān vāstavaprayojanabodhakān atra bahutvena tatsamudāyasya tatvārthadātṛtvam bodhitaṁ tenāsya tvekasyaiveti dhunvate[?] kim bhutaṁ tatvārthacintāmaṇiṁ daivatvakaraṁ daivam devacaritaṁ bhāgyaṁ bā jānātīti.
0 references
2 February 2024
0 references
2 February 2024
0 references