(Q29749)

Statements

0 references
Praśnabhairava
0 references
0 references
0 references
0 references
In Sanskrit (Devanāgarī)
0 references
Extent: 1 paper ; 12 x 28 cm
0 references
Copied by Veṅkaṭeśa.
0 references
Title from colophon, f. 1r, and upper left margins of verso folios. Colophon and f. 7v provide a variant title, Praśnabhairava, which seems to be the more common name for this text. Cf. UPenn Ms. Coll. 390, Item 1815 and Item 2863, both Prasńabhairava.
0 references
Written 10 lines per leaf.
0 references
Good condition. Mistakes crossed through or blotched out with black. Marginal corrections.
0 references
Colophon, f. 7v: praśnabhairavanāmo yaṁ graṁtho vidvatsukhāvahāḥ likhitaṁ veṁkaṭeśena paropakṛtaye llaghuḥ 39 śake 1788 saṁvat 1923 āṣāḍe kṛṣạpakṣe ca tridaśe saumyavāsare āradrāṁ mithune caṁdre likhitaṁ pustakaṁ śubhaṁ 140 iti praśnabhairavaḥ samāptaḥ śubhaṁ bhavatu
0 references
Text ends, f. 7v: sthānasthitaṁ bhaved eko dvābhyāṁ sīmāgataṁ vadet tribhiś caiva gataṁ grāme kaṁṭakaṁ bhayakārakaṁ 38 iti yuddhaprakāraśatrukaṁṭakaḥ samāptaḥ
0 references
Begins, f. 1r: śrīgaṇeśāya namaḥ atha bhairavapraśnaprārabhoyaṁ atha svarapraśnaṁ vāmā tu nāḍī himadīdhateḥ syātsyādbhāskarī dakṣiṇanāḍikā ca caṁdrasya nāḍyām athavārkanāḍyām antaḥ samīraḥ praviśaty avaśyaṁ 1 caṁdrasya nāḍī vahatī yadā ca tadā raveḥ sā praviśaty avaśyaṁ yaśaḥ samṛddhiṁ hi kulaṁ jayaṁ ca nirgachatī syāt pha[?] vaiparītyaṁ 2 iti svarapraśnaḥ atha bhūtapraśnaṁ
0 references
2 February 2024
0 references
2 February 2024
0 references
0 references