(Q29860)

Statements

Vedasārasahasranāman
0 references
Puranas
0 references
0 references
0 references
0 references
0 references
0 references
In Sanskrit (Devanāgarī)
0 references
Extent: 1 paper ; 12 x 27 cm
0 references
Vedasārasahasranāman [Vedasāraśivasahasranāman; see New Catalogus Catalogorum] from the Uttarakhaṇḍa of the Padmapurāṇa. Title from colophon. Cover folio supplies title as Śivasahasranāman (f. 1r: atha śivasahasranāma [-]raraṁ). Folio 11v names text Vedasārasahasranāmastotra.
0 references
Written 7-9 lines per leaf.
0 references
Good condition. Mistakes covered over with yellow. Orange powder rubbed in over invocations, interlocutors' names, and numbers. Left and right margins formed with double red lines.
0 references
Begins (f. 1v): śrīgaṇeśāya namaḥ. vyāsa uvāca. ekadā munayaḥ sarve dvārakāṁ draṣṭum āgatāḥ vāsudevaṃ sotkaṇṭhāḥ kṛṣṇadarśanalālasāḥ (verse 1). tataḥ sabhagavān prītaḥ pūjāṁ cakre yathāvidhi teṣām āśīstato gṛhya bahumānapuraḥsaraṁ (verse 2).
0 references
Colophon (f. 40r): iti śrīpadmapurāṇe pañcapañcaśatsāhasrikāyāṁ s[ā?]ṁhitāyāṁ uttarabhāge bilvakeśvaramāhātmye śrīkṛṣṇamārkaṇḍeyavyāsādisaṁvāde vedasārasahasranāmaikonavatitamodhyāyaḥ. śrīsāmbasadāśivārpaṇam astu.
0 references
Ends (f. 40r): piśācasya vināśāya japtavyam idam uttamaṁ nāmnaaṁ sahasrenānena samaṁ kicina vidyate (26).
0 references
2 February 2024
0 references
2 February 2024
0 references
0 references